Lakshmi ashtothram sanskrit pdf
  
Collection of Spiritual and Devotional Literature in Various Indian Languages
  
Collection of Spiritual and Devotional Literature in Various Indian Languages
View this in:
This document is in romanized sanskrit according to IAST standard.
Lakshmi Narasimha Ashtottara Sata Namavali
ōṃ nārasiṃhāya namaḥ 
ōṃ mahāsiṃhāya namaḥ 
ōṃ divya siṃhāya namaḥ 
ōṃ mahābalāya namaḥ 
ōṃ ugra siṃhāya namaḥ 
ōṃ mahādēvāya namaḥ 
ōṃ stambhajāya namaḥ 
ōṃ ugralōchanāya namaḥ 
ōṃ raudrāya namaḥ 
ōṃ sarvādbhutāya namaḥ ॥ 10 ॥ 
ōṃ śrīmatē namaḥ 
ōṃ yōgānandāya namaḥ 
ōṃ trivikramāya namaḥ 
ōṃ harayē namaḥ 
ōṃ kōlāhalāya namaḥ 
ōṃ chakriṇē namaḥ 
ōṃ vijayāya namaḥ 
ōṃ jayavarṇanāya namaḥ 
ōṃ pañchānanāya namaḥ 
ōṃ parabrahmaṇē namaḥ ॥ 20 ॥ 
ōṃ aghōrāya namaḥ 
ōṃ ghōra vikramāya namaḥ 
ōṃ jvalanmukhāya namaḥ 
ōṃ mahā jvālāya namaḥ 
ōṃ jvālāmālinē namaḥ 
ōṃ mahā prabhavē namaḥ 
ōṃ niṭalākṣāya namaḥ 
ōṃ sahasrākṣāya namaḥ 
ōṃ durnirīkṣāya namaḥ 
ōṃ pratāpanāya namaḥ ॥ 30 ॥ 
ōṃ mahādaṃṣṭrāyudhāya namaḥ 
ōṃ prājñāya namaḥ 
ōṃ chaṇḍakōpinē namaḥ 
ōṃ sadāśivāya namaḥ 
ōṃ hiraṇyaka śipudhvaṃsinē namaḥ 
ōṃ daityadāna vabhañjanāya namaḥ 
ōṃ guṇabhadrāya namaḥ 
ōṃ mahābhadrāya namaḥ 
ōṃ balabhadrakāya namaḥ 
ōṃ subhadrakāya namaḥ ॥ 40 ॥ 
ōṃ karāḻāya namaḥ 
ōṃ vikarāḻāya namaḥ 
ōṃ vikartrē namaḥ 
ōṃ sarvartrakāya namaḥ 
ōṃ śiṃśumārāya namaḥ 
ōṃ trilōkātmanē namaḥ 
ōṃ īśāya namaḥ 
ōṃ sarvēśvarāya namaḥ 
ōṃ vibhavē namaḥ 
ōṃ bhairavāḍambarāya namaḥ ॥ 50 ॥ 
ōṃ divyāya namaḥ 
ōṃ achyutāya namaḥ 
ōṃ kavayē namaḥ 
ōṃ mādhavāya namaḥ 
ōṃ adhōkṣajāya namaḥ 
ōṃ akṣarāya namaḥ 
ōṃ śarvāya namaḥ 
ōṃ vanamālinē namaḥ 
ōṃ varapradāya namaḥ 
ōṃ adhbhutāya namaḥ 
ōṃ bhavyāya namaḥ 
ōṃ śrīviṣṇavē namaḥ 
ōṃ puruṣōttamāya namaḥ 
ōṃ anaghāstrāya namaḥ 
ōṃ nakhāstrāya namaḥ 
ōṃ sūrya jyōtiṣē namaḥ 
ōṃ surēśvarāya namaḥ 
ōṃ sahasrabāhavē namaḥ 
ōṃ sarvajñāya namaḥ ॥ 70 ॥ 
ōṃ sarvasiddha pradāyakāya namaḥ 
ōṃ vajradaṃṣṭraya namaḥ 
ōṃ vajranakhāya namaḥ 
ōṃ mahānandāya namaḥ 
ōṃ parantapāya namaḥ 
ōṃ sarvamantraika rūpāya namaḥ 
ōṃ sarvatantrātmakāya namaḥ 
ōṃ avyaktāya namaḥ 
ōṃ suvyaktāya namaḥ ॥ 80 ॥ 
ōṃ vaiśākha śukla bhūtōtdhāya namaḥ 
ōṃ śaraṇāgata vatsalāya namaḥ 
ōṃ udāra kīrtayē namaḥ 
ōṃ puṇyātmanē namaḥ 
ōṃ daṇḍa vikramāya namaḥ 
ōṃ vēdatraya prapūjyāya namaḥ 
ōṃ bhagavatē namaḥ 
ōṃ paramēśvarāya namaḥ 
ōṃ śrī vatsāṅkāya namaḥ ॥ 90 ॥ 
ōṃ śrīnivāsāya namaḥ 
ōṃ jagadvyapinē namaḥ 
ōṃ jaganmayāya namaḥ 
ōṃ jagatbhālāya namaḥ 
ōṃ jagannādhāya namaḥ 
ōṃ mahākāyāya namaḥ 
ōṃ dvirūpabhratē namaḥ 
ōṃ paramātmanē namaḥ 
ōṃ parajyōtiṣē namaḥ 
ōṃ nirguṇāya namaḥ ॥ 100 ॥ 
ōṃ nṛkē sariṇē namaḥ 
ōṃ paratattvāya namaḥ 
ōṃ parandhāmnē namaḥ 
ōṃ sachchidānanda vigrahāya namaḥ 
ōṃ lakṣmīnṛsiṃhāya namaḥ 
ōṃ sarvātmanē namaḥ 
ōṃ dhīrāya namaḥ 
ōṃ prahlāda pālakāya namaḥ 
ōṃ śrī lakṣmī narasiṃhāya namaḥ ॥ 108 ॥
Browse Related Categories:
  
Ashtottara Sata Namavali (49)
  - Ganesha Ashtottara Sata Namavali
 
  - Venkateswara Ashtottara Sata Namavali
 
  - Sree Maha Lakshmi Ashtottara Sata Naamaavali
 
  - Hanuman Ashtottara Sata Namavali
 
  - Shiva Ashtottara Sata Namavali
 
  - Sai Baba Ashtottara Sata Namavali
 
  - Lalita Ashtottara Sata Namaavali
 
  - Sri Rama Ashtottara Sata Namaavali
 
  - Sri Krishna Ashtottara Sata Namavali
 
  - Saraswati Ashtottara Sata Namavali
 
  - Subrahmanya Ashtottara Sata Namavali
 
  - Raghavendra Ashtottara Sata Namavali
 
  - Lakshmi Narasimha Ashtottara Sata Namavali
 
  - Gayatri Ashtottara Sata Namavali
 
  - Anantha Padmanabha Swamy Ashtottara Sata Namavali
 
  - Ganesha Shodasha Namavali, Shodashanama Stotram
 
  - Ganapati Gakara Ashtottara Sata Namavali
 
  - Durga Ashtottara Sata Namavali
 
  - Sri Vishnu Ashtottara Sata Namavali
 
  - Sri Ananta Padmanabha Ashtottara Sata Namavali
 
  - Sri Ayyappa Ashtottara Sata Namavali
 
  - Sri Satyanarayana Ashtottara Sata Namavali
 
  - Sri Annapurna Ashtottara Sata Namavali
 
  - Sri Narasimha Ashtakam
 
  - Dattatreya Ashtottara Sata Namavali
 
  - Sri Vishnu Sata Namavali (Vishnu Purana)
 
  - Sri Vighnesvara Ashtottara Sata Namavali
 
  - Sri Shankaracharya Ashtottara Sata Namavali
 
  - Surya Ashtottara Sata Namavali
 
  - Chandra Ashtottara Sata Namavali
 
  - Angaraka Ashtottara Sata Namavali
 
  - Budha Ashtottara Sata Namavali
 
  - Bruhaspati Ashtottara Sata Namavali
 
  - Sukra Ashtottara Sata Namavali
 
  - Sani Ashtottara Sata Namavali
 
  - Rahu Ashtottara Sata Namavali
 
  - Ketu Ashtottara Sata Namavali
 
  - Goda Devi Ashtottara Sata Namavali
 
  - Ayyappa Ashtottara Sata Nama Stotram
 
  - Sudarshana Ashtottara Sata Namavali
 
  - Vinayaka Ashtottara Sata Namavali
 
  - Sri Ranganatha Ashtottara Sata Namavali
 
  - Varahi Ashtottara Sata Namavali
 
  - Dakaradi Durga Ashtottara Sata Namavali
 
  - Sri Swarna Akarshana Bhairava Ashtottara Sata Namavali
 
  - Sri Pratyangira Ashtottara Sata Namavali
 
  - Sree Vasavi Kanyaka Paramesvari Ashtottara Sata Naamaavali
 
  - Devi Vaibhava Ashcharya Ashtottara Sata Namaavali
 
  - Sree Vaastu Ashtothara Sata Namavali
 
 
  
Lakshmi Narasimha Swamy Stotrams (9)
  - Narasimha Satakam
 
  - Lakshmi Nrusimha Karavalamba Stotram
 
  - Lakshmi Narasimha Ashtottara Sata Namavali
 
  - Sri Lakshmi Nrusimha Ashtottara Sata Naama Stotram
 
  - Sri Narasimha Ashtakam
 
  - Narasimha Kavacham
 
  - Lakshmi Narasimha Ashtottara Sata Nama Stotram
 
  - Sri Narasimha Mantra Rajapada Stotram
 
  - Runa Vimochana Narasimha Stotram
 
 
  
Lakshmi Narasimha Jayanthi (8)
  - Narasimha Satakam
 
  - Lakshmi Nrusimha Karavalamba Stotram
 
  - Lakshmi Narasimha Ashtottara Sata Namavali
 
  - Sri Narasimha Ashtakam
 
  - Narasimha Kavacham
 
  - Lakshmi Narasimha Ashtottara Sata Nama Stotram
 
  - Sri Narasimha Mantra Rajapada Stotram
 
  - Runa Vimochana Narasimha Stotram
 
 
  
Narasimha (9)
  - Narasimha Satakam
 
  - Lakshmi Nrusimha Karavalamba Stotram
 
  - Lakshmi Narasimha Ashtottara Sata Namavali
 
  - Sri Lakshmi Nrusimha Ashtottara Sata Naama Stotram
 
  - Sri Narasimha Ashtakam
 
  - Narasimha Kavacham
 
  - Lakshmi Narasimha Ashtottara Sata Nama Stotram
 
  - Sri Narasimha Mantra Rajapada Stotram
 
  - Runa Vimochana Narasimha Stotram